Declension table of ?smārtasamuccaya

Deva

MasculineSingularDualPlural
Nominativesmārtasamuccayaḥ smārtasamuccayau smārtasamuccayāḥ
Vocativesmārtasamuccaya smārtasamuccayau smārtasamuccayāḥ
Accusativesmārtasamuccayam smārtasamuccayau smārtasamuccayān
Instrumentalsmārtasamuccayena smārtasamuccayābhyām smārtasamuccayaiḥ smārtasamuccayebhiḥ
Dativesmārtasamuccayāya smārtasamuccayābhyām smārtasamuccayebhyaḥ
Ablativesmārtasamuccayāt smārtasamuccayābhyām smārtasamuccayebhyaḥ
Genitivesmārtasamuccayasya smārtasamuccayayoḥ smārtasamuccayānām
Locativesmārtasamuccaye smārtasamuccayayoḥ smārtasamuccayeṣu

Compound smārtasamuccaya -

Adverb -smārtasamuccayam -smārtasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria