Declension table of ?smārtānuṣṭhānapaddhati

Deva

FeminineSingularDualPlural
Nominativesmārtānuṣṭhānapaddhatiḥ smārtānuṣṭhānapaddhatī smārtānuṣṭhānapaddhatayaḥ
Vocativesmārtānuṣṭhānapaddhate smārtānuṣṭhānapaddhatī smārtānuṣṭhānapaddhatayaḥ
Accusativesmārtānuṣṭhānapaddhatim smārtānuṣṭhānapaddhatī smārtānuṣṭhānapaddhatīḥ
Instrumentalsmārtānuṣṭhānapaddhatyā smārtānuṣṭhānapaddhatibhyām smārtānuṣṭhānapaddhatibhiḥ
Dativesmārtānuṣṭhānapaddhatyai smārtānuṣṭhānapaddhataye smārtānuṣṭhānapaddhatibhyām smārtānuṣṭhānapaddhatibhyaḥ
Ablativesmārtānuṣṭhānapaddhatyāḥ smārtānuṣṭhānapaddhateḥ smārtānuṣṭhānapaddhatibhyām smārtānuṣṭhānapaddhatibhyaḥ
Genitivesmārtānuṣṭhānapaddhatyāḥ smārtānuṣṭhānapaddhateḥ smārtānuṣṭhānapaddhatyoḥ smārtānuṣṭhānapaddhatīnām
Locativesmārtānuṣṭhānapaddhatyām smārtānuṣṭhānapaddhatau smārtānuṣṭhānapaddhatyoḥ smārtānuṣṭhānapaddhatiṣu

Compound smārtānuṣṭhānapaddhati -

Adverb -smārtānuṣṭhānapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria