Declension table of ?smṛtyadhikaraṇa

Deva

NeuterSingularDualPlural
Nominativesmṛtyadhikaraṇam smṛtyadhikaraṇe smṛtyadhikaraṇāni
Vocativesmṛtyadhikaraṇa smṛtyadhikaraṇe smṛtyadhikaraṇāni
Accusativesmṛtyadhikaraṇam smṛtyadhikaraṇe smṛtyadhikaraṇāni
Instrumentalsmṛtyadhikaraṇena smṛtyadhikaraṇābhyām smṛtyadhikaraṇaiḥ
Dativesmṛtyadhikaraṇāya smṛtyadhikaraṇābhyām smṛtyadhikaraṇebhyaḥ
Ablativesmṛtyadhikaraṇāt smṛtyadhikaraṇābhyām smṛtyadhikaraṇebhyaḥ
Genitivesmṛtyadhikaraṇasya smṛtyadhikaraṇayoḥ smṛtyadhikaraṇānām
Locativesmṛtyadhikaraṇe smṛtyadhikaraṇayoḥ smṛtyadhikaraṇeṣu

Compound smṛtyadhikaraṇa -

Adverb -smṛtyadhikaraṇam -smṛtyadhikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria