Declension table of ?smṛtisarvasva

Deva

NeuterSingularDualPlural
Nominativesmṛtisarvasvam smṛtisarvasve smṛtisarvasvāni
Vocativesmṛtisarvasva smṛtisarvasve smṛtisarvasvāni
Accusativesmṛtisarvasvam smṛtisarvasve smṛtisarvasvāni
Instrumentalsmṛtisarvasvena smṛtisarvasvābhyām smṛtisarvasvaiḥ
Dativesmṛtisarvasvāya smṛtisarvasvābhyām smṛtisarvasvebhyaḥ
Ablativesmṛtisarvasvāt smṛtisarvasvābhyām smṛtisarvasvebhyaḥ
Genitivesmṛtisarvasvasya smṛtisarvasvayoḥ smṛtisarvasvānām
Locativesmṛtisarvasve smṛtisarvasvayoḥ smṛtisarvasveṣu

Compound smṛtisarvasva -

Adverb -smṛtisarvasvam -smṛtisarvasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria