Declension table of ?smṛtisāravyavasthā

Deva

FeminineSingularDualPlural
Nominativesmṛtisāravyavasthā smṛtisāravyavasthe smṛtisāravyavasthāḥ
Vocativesmṛtisāravyavasthe smṛtisāravyavasthe smṛtisāravyavasthāḥ
Accusativesmṛtisāravyavasthām smṛtisāravyavasthe smṛtisāravyavasthāḥ
Instrumentalsmṛtisāravyavasthayā smṛtisāravyavasthābhyām smṛtisāravyavasthābhiḥ
Dativesmṛtisāravyavasthāyai smṛtisāravyavasthābhyām smṛtisāravyavasthābhyaḥ
Ablativesmṛtisāravyavasthāyāḥ smṛtisāravyavasthābhyām smṛtisāravyavasthābhyaḥ
Genitivesmṛtisāravyavasthāyāḥ smṛtisāravyavasthayoḥ smṛtisāravyavasthānām
Locativesmṛtisāravyavasthāyām smṛtisāravyavasthayoḥ smṛtisāravyavasthāsu

Adverb -smṛtisāravyavastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria