Declension table of ?smṛtiharikā

Deva

FeminineSingularDualPlural
Nominativesmṛtiharikā smṛtiharike smṛtiharikāḥ
Vocativesmṛtiharike smṛtiharike smṛtiharikāḥ
Accusativesmṛtiharikām smṛtiharike smṛtiharikāḥ
Instrumentalsmṛtiharikayā smṛtiharikābhyām smṛtiharikābhiḥ
Dativesmṛtiharikāyai smṛtiharikābhyām smṛtiharikābhyaḥ
Ablativesmṛtiharikāyāḥ smṛtiharikābhyām smṛtiharikābhyaḥ
Genitivesmṛtiharikāyāḥ smṛtiharikayoḥ smṛtiharikāṇām
Locativesmṛtiharikāyām smṛtiharikayoḥ smṛtiharikāsu

Adverb -smṛtiharikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria