Declension table of ?smṛtida

Deva

NeuterSingularDualPlural
Nominativesmṛtidam smṛtide smṛtidāni
Vocativesmṛtida smṛtide smṛtidāni
Accusativesmṛtidam smṛtide smṛtidāni
Instrumentalsmṛtidena smṛtidābhyām smṛtidaiḥ
Dativesmṛtidāya smṛtidābhyām smṛtidebhyaḥ
Ablativesmṛtidāt smṛtidābhyām smṛtidebhyaḥ
Genitivesmṛtidasya smṛtidayoḥ smṛtidānām
Locativesmṛtide smṛtidayoḥ smṛtideṣu

Compound smṛtida -

Adverb -smṛtidam -smṛtidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria