Declension table of ?smṛticaraṇa

Deva

MasculineSingularDualPlural
Nominativesmṛticaraṇaḥ smṛticaraṇau smṛticaraṇāḥ
Vocativesmṛticaraṇa smṛticaraṇau smṛticaraṇāḥ
Accusativesmṛticaraṇam smṛticaraṇau smṛticaraṇān
Instrumentalsmṛticaraṇena smṛticaraṇābhyām smṛticaraṇaiḥ smṛticaraṇebhiḥ
Dativesmṛticaraṇāya smṛticaraṇābhyām smṛticaraṇebhyaḥ
Ablativesmṛticaraṇāt smṛticaraṇābhyām smṛticaraṇebhyaḥ
Genitivesmṛticaraṇasya smṛticaraṇayoḥ smṛticaraṇānām
Locativesmṛticaraṇe smṛticaraṇayoḥ smṛticaraṇeṣu

Compound smṛticaraṇa -

Adverb -smṛticaraṇam -smṛticaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria