Declension table of ?skandayāga

Deva

MasculineSingularDualPlural
Nominativeskandayāgaḥ skandayāgau skandayāgāḥ
Vocativeskandayāga skandayāgau skandayāgāḥ
Accusativeskandayāgam skandayāgau skandayāgān
Instrumentalskandayāgena skandayāgābhyām skandayāgaiḥ skandayāgebhiḥ
Dativeskandayāgāya skandayāgābhyām skandayāgebhyaḥ
Ablativeskandayāgāt skandayāgābhyām skandayāgebhyaḥ
Genitiveskandayāgasya skandayāgayoḥ skandayāgānām
Locativeskandayāge skandayāgayoḥ skandayāgeṣu

Compound skandayāga -

Adverb -skandayāgam -skandayāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria