Declension table of ?skandamātṛ

Deva

FeminineSingularDualPlural
Nominativeskandamātā skandamātārau skandamātāraḥ
Vocativeskandamātaḥ skandamātārau skandamātāraḥ
Accusativeskandamātāram skandamātārau skandamātṝḥ
Instrumentalskandamātrā skandamātṛbhyām skandamātṛbhiḥ
Dativeskandamātre skandamātṛbhyām skandamātṛbhyaḥ
Ablativeskandamātuḥ skandamātṛbhyām skandamātṛbhyaḥ
Genitiveskandamātuḥ skandamātroḥ skandamātṝṇām
Locativeskandamātari skandamātroḥ skandamātṛṣu

Compound skandamātṛ -

Adverb -skandamātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria