Declension table of ?sitikaṇṭha

Deva

MasculineSingularDualPlural
Nominativesitikaṇṭhaḥ sitikaṇṭhau sitikaṇṭhāḥ
Vocativesitikaṇṭha sitikaṇṭhau sitikaṇṭhāḥ
Accusativesitikaṇṭham sitikaṇṭhau sitikaṇṭhān
Instrumentalsitikaṇṭhena sitikaṇṭhābhyām sitikaṇṭhaiḥ sitikaṇṭhebhiḥ
Dativesitikaṇṭhāya sitikaṇṭhābhyām sitikaṇṭhebhyaḥ
Ablativesitikaṇṭhāt sitikaṇṭhābhyām sitikaṇṭhebhyaḥ
Genitivesitikaṇṭhasya sitikaṇṭhayoḥ sitikaṇṭhānām
Locativesitikaṇṭhe sitikaṇṭhayoḥ sitikaṇṭheṣu

Compound sitikaṇṭha -

Adverb -sitikaṇṭham -sitikaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria