Declension table of ?sitaśyāma

Deva

MasculineSingularDualPlural
Nominativesitaśyāmaḥ sitaśyāmau sitaśyāmāḥ
Vocativesitaśyāma sitaśyāmau sitaśyāmāḥ
Accusativesitaśyāmam sitaśyāmau sitaśyāmān
Instrumentalsitaśyāmena sitaśyāmābhyām sitaśyāmaiḥ sitaśyāmebhiḥ
Dativesitaśyāmāya sitaśyāmābhyām sitaśyāmebhyaḥ
Ablativesitaśyāmāt sitaśyāmābhyām sitaśyāmebhyaḥ
Genitivesitaśyāmasya sitaśyāmayoḥ sitaśyāmānām
Locativesitaśyāme sitaśyāmayoḥ sitaśyāmeṣu

Compound sitaśyāma -

Adverb -sitaśyāmam -sitaśyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria