Declension table of ?sitayajñopavītin

Deva

MasculineSingularDualPlural
Nominativesitayajñopavītī sitayajñopavītinau sitayajñopavītinaḥ
Vocativesitayajñopavītin sitayajñopavītinau sitayajñopavītinaḥ
Accusativesitayajñopavītinam sitayajñopavītinau sitayajñopavītinaḥ
Instrumentalsitayajñopavītinā sitayajñopavītibhyām sitayajñopavītibhiḥ
Dativesitayajñopavītine sitayajñopavītibhyām sitayajñopavītibhyaḥ
Ablativesitayajñopavītinaḥ sitayajñopavītibhyām sitayajñopavītibhyaḥ
Genitivesitayajñopavītinaḥ sitayajñopavītinoḥ sitayajñopavītinām
Locativesitayajñopavītini sitayajñopavītinoḥ sitayajñopavītiṣu

Compound sitayajñopavīti -

Adverb -sitayajñopavīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria