Declension table of ?sitavarṣābhū

Deva

FeminineSingularDualPlural
Nominativesitavarṣābhūḥ sitavarṣābhuvau sitavarṣābhuvaḥ
Vocativesitavarṣābhūḥ sitavarṣābhu sitavarṣābhuvau sitavarṣābhuvaḥ
Accusativesitavarṣābhuvam sitavarṣābhuvau sitavarṣābhuvaḥ
Instrumentalsitavarṣābhuvā sitavarṣābhūbhyām sitavarṣābhūbhiḥ
Dativesitavarṣābhuvai sitavarṣābhuve sitavarṣābhūbhyām sitavarṣābhūbhyaḥ
Ablativesitavarṣābhuvāḥ sitavarṣābhuvaḥ sitavarṣābhūbhyām sitavarṣābhūbhyaḥ
Genitivesitavarṣābhuvāḥ sitavarṣābhuvaḥ sitavarṣābhuvoḥ sitavarṣābhūṇām sitavarṣābhuvām
Locativesitavarṣābhuvi sitavarṣābhuvām sitavarṣābhuvoḥ sitavarṣābhūṣu

Compound sitavarṣābhū -

Adverb -sitavarṣābhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria