Declension table of ?sitavallīja

Deva

NeuterSingularDualPlural
Nominativesitavallījam sitavallīje sitavallījāni
Vocativesitavallīja sitavallīje sitavallījāni
Accusativesitavallījam sitavallīje sitavallījāni
Instrumentalsitavallījena sitavallījābhyām sitavallījaiḥ
Dativesitavallījāya sitavallījābhyām sitavallījebhyaḥ
Ablativesitavallījāt sitavallījābhyām sitavallījebhyaḥ
Genitivesitavallījasya sitavallījayoḥ sitavallījānām
Locativesitavallīje sitavallījayoḥ sitavallījeṣu

Compound sitavallīja -

Adverb -sitavallījam -sitavallījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria