Declension table of ?sitatara

Deva

NeuterSingularDualPlural
Nominativesitataram sitatare sitatarāṇi
Vocativesitatara sitatare sitatarāṇi
Accusativesitataram sitatare sitatarāṇi
Instrumentalsitatareṇa sitatarābhyām sitataraiḥ
Dativesitatarāya sitatarābhyām sitatarebhyaḥ
Ablativesitatarāt sitatarābhyām sitatarebhyaḥ
Genitivesitatarasya sitatarayoḥ sitatarāṇām
Locativesitatare sitatarayoḥ sitatareṣu

Compound sitatara -

Adverb -sitataram -sitatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria