Declension table of ?sitasāraka

Deva

MasculineSingularDualPlural
Nominativesitasārakaḥ sitasārakau sitasārakāḥ
Vocativesitasāraka sitasārakau sitasārakāḥ
Accusativesitasārakam sitasārakau sitasārakān
Instrumentalsitasārakeṇa sitasārakābhyām sitasārakaiḥ sitasārakebhiḥ
Dativesitasārakāya sitasārakābhyām sitasārakebhyaḥ
Ablativesitasārakāt sitasārakābhyām sitasārakebhyaḥ
Genitivesitasārakasya sitasārakayoḥ sitasārakāṇām
Locativesitasārake sitasārakayoḥ sitasārakeṣu

Compound sitasāraka -

Adverb -sitasārakam -sitasārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria