Declension table of ?sitarakta

Deva

MasculineSingularDualPlural
Nominativesitaraktaḥ sitaraktau sitaraktāḥ
Vocativesitarakta sitaraktau sitaraktāḥ
Accusativesitaraktam sitaraktau sitaraktān
Instrumentalsitaraktena sitaraktābhyām sitaraktaiḥ sitaraktebhiḥ
Dativesitaraktāya sitaraktābhyām sitaraktebhyaḥ
Ablativesitaraktāt sitaraktābhyām sitaraktebhyaḥ
Genitivesitaraktasya sitaraktayoḥ sitaraktānām
Locativesitarakte sitaraktayoḥ sitarakteṣu

Compound sitarakta -

Adverb -sitaraktam -sitaraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria