Declension table of ?sitapuṣpa

Deva

NeuterSingularDualPlural
Nominativesitapuṣpam sitapuṣpe sitapuṣpāṇi
Vocativesitapuṣpa sitapuṣpe sitapuṣpāṇi
Accusativesitapuṣpam sitapuṣpe sitapuṣpāṇi
Instrumentalsitapuṣpeṇa sitapuṣpābhyām sitapuṣpaiḥ
Dativesitapuṣpāya sitapuṣpābhyām sitapuṣpebhyaḥ
Ablativesitapuṣpāt sitapuṣpābhyām sitapuṣpebhyaḥ
Genitivesitapuṣpasya sitapuṣpayoḥ sitapuṣpāṇām
Locativesitapuṣpe sitapuṣpayoḥ sitapuṣpeṣu

Compound sitapuṣpa -

Adverb -sitapuṣpam -sitapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria