Declension table of ?sitaprabha

Deva

NeuterSingularDualPlural
Nominativesitaprabham sitaprabhe sitaprabhāṇi
Vocativesitaprabha sitaprabhe sitaprabhāṇi
Accusativesitaprabham sitaprabhe sitaprabhāṇi
Instrumentalsitaprabheṇa sitaprabhābhyām sitaprabhaiḥ
Dativesitaprabhāya sitaprabhābhyām sitaprabhebhyaḥ
Ablativesitaprabhāt sitaprabhābhyām sitaprabhebhyaḥ
Genitivesitaprabhasya sitaprabhayoḥ sitaprabhāṇām
Locativesitaprabhe sitaprabhayoḥ sitaprabheṣu

Compound sitaprabha -

Adverb -sitaprabham -sitaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria