Declension table of ?sitapiṅgāṇā

Deva

FeminineSingularDualPlural
Nominativesitapiṅgāṇā sitapiṅgāṇe sitapiṅgāṇāḥ
Vocativesitapiṅgāṇe sitapiṅgāṇe sitapiṅgāṇāḥ
Accusativesitapiṅgāṇām sitapiṅgāṇe sitapiṅgāṇāḥ
Instrumentalsitapiṅgāṇayā sitapiṅgāṇābhyām sitapiṅgāṇābhiḥ
Dativesitapiṅgāṇāyai sitapiṅgāṇābhyām sitapiṅgāṇābhyaḥ
Ablativesitapiṅgāṇāyāḥ sitapiṅgāṇābhyām sitapiṅgāṇābhyaḥ
Genitivesitapiṅgāṇāyāḥ sitapiṅgāṇayoḥ sitapiṅgāṇānām
Locativesitapiṅgāṇāyām sitapiṅgāṇayoḥ sitapiṅgāṇāsu

Adverb -sitapiṅgāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria