Declension table of ?sitapakṣa

Deva

MasculineSingularDualPlural
Nominativesitapakṣaḥ sitapakṣau sitapakṣāḥ
Vocativesitapakṣa sitapakṣau sitapakṣāḥ
Accusativesitapakṣam sitapakṣau sitapakṣān
Instrumentalsitapakṣeṇa sitapakṣābhyām sitapakṣaiḥ sitapakṣebhiḥ
Dativesitapakṣāya sitapakṣābhyām sitapakṣebhyaḥ
Ablativesitapakṣāt sitapakṣābhyām sitapakṣebhyaḥ
Genitivesitapakṣasya sitapakṣayoḥ sitapakṣāṇām
Locativesitapakṣe sitapakṣayoḥ sitapakṣeṣu

Compound sitapakṣa -

Adverb -sitapakṣam -sitapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria