Declension table of ?sitamaṇimayī

Deva

FeminineSingularDualPlural
Nominativesitamaṇimayī sitamaṇimayyau sitamaṇimayyaḥ
Vocativesitamaṇimayi sitamaṇimayyau sitamaṇimayyaḥ
Accusativesitamaṇimayīm sitamaṇimayyau sitamaṇimayīḥ
Instrumentalsitamaṇimayyā sitamaṇimayībhyām sitamaṇimayībhiḥ
Dativesitamaṇimayyai sitamaṇimayībhyām sitamaṇimayībhyaḥ
Ablativesitamaṇimayyāḥ sitamaṇimayībhyām sitamaṇimayībhyaḥ
Genitivesitamaṇimayyāḥ sitamaṇimayyoḥ sitamaṇimayīnām
Locativesitamaṇimayyām sitamaṇimayyoḥ sitamaṇimayīṣu

Compound sitamaṇimayi - sitamaṇimayī -

Adverb -sitamaṇimayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria