Declension table of ?sitakarānana

Deva

MasculineSingularDualPlural
Nominativesitakarānanaḥ sitakarānanau sitakarānanāḥ
Vocativesitakarānana sitakarānanau sitakarānanāḥ
Accusativesitakarānanam sitakarānanau sitakarānanān
Instrumentalsitakarānanena sitakarānanābhyām sitakarānanaiḥ sitakarānanebhiḥ
Dativesitakarānanāya sitakarānanābhyām sitakarānanebhyaḥ
Ablativesitakarānanāt sitakarānanābhyām sitakarānanebhyaḥ
Genitivesitakarānanasya sitakarānanayoḥ sitakarānanānām
Locativesitakarānane sitakarānanayoḥ sitakarānaneṣu

Compound sitakarānana -

Adverb -sitakarānanam -sitakarānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria