Declension table of ?sitakaṇṭha

Deva

NeuterSingularDualPlural
Nominativesitakaṇṭham sitakaṇṭhe sitakaṇṭhāni
Vocativesitakaṇṭha sitakaṇṭhe sitakaṇṭhāni
Accusativesitakaṇṭham sitakaṇṭhe sitakaṇṭhāni
Instrumentalsitakaṇṭhena sitakaṇṭhābhyām sitakaṇṭhaiḥ
Dativesitakaṇṭhāya sitakaṇṭhābhyām sitakaṇṭhebhyaḥ
Ablativesitakaṇṭhāt sitakaṇṭhābhyām sitakaṇṭhebhyaḥ
Genitivesitakaṇṭhasya sitakaṇṭhayoḥ sitakaṇṭhānām
Locativesitakaṇṭhe sitakaṇṭhayoḥ sitakaṇṭheṣu

Compound sitakaṇṭha -

Adverb -sitakaṇṭham -sitakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria