Declension table of ?sitāśva

Deva

MasculineSingularDualPlural
Nominativesitāśvaḥ sitāśvau sitāśvāḥ
Vocativesitāśva sitāśvau sitāśvāḥ
Accusativesitāśvam sitāśvau sitāśvān
Instrumentalsitāśvena sitāśvābhyām sitāśvaiḥ sitāśvebhiḥ
Dativesitāśvāya sitāśvābhyām sitāśvebhyaḥ
Ablativesitāśvāt sitāśvābhyām sitāśvebhyaḥ
Genitivesitāśvasya sitāśvayoḥ sitāśvānām
Locativesitāśve sitāśvayoḥ sitāśveṣu

Compound sitāśva -

Adverb -sitāśvam -sitāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria