Declension table of ?sitāsitaroga

Deva

MasculineSingularDualPlural
Nominativesitāsitarogaḥ sitāsitarogau sitāsitarogāḥ
Vocativesitāsitaroga sitāsitarogau sitāsitarogāḥ
Accusativesitāsitarogam sitāsitarogau sitāsitarogān
Instrumentalsitāsitarogeṇa sitāsitarogābhyām sitāsitarogaiḥ sitāsitarogebhiḥ
Dativesitāsitarogāya sitāsitarogābhyām sitāsitarogebhyaḥ
Ablativesitāsitarogāt sitāsitarogābhyām sitāsitarogebhyaḥ
Genitivesitāsitarogasya sitāsitarogayoḥ sitāsitarogāṇām
Locativesitāsitaroge sitāsitarogayoḥ sitāsitarogeṣu

Compound sitāsitaroga -

Adverb -sitāsitarogam -sitāsitarogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria