Declension table of ?sitāmbhoja

Deva

NeuterSingularDualPlural
Nominativesitāmbhojam sitāmbhoje sitāmbhojāni
Vocativesitāmbhoja sitāmbhoje sitāmbhojāni
Accusativesitāmbhojam sitāmbhoje sitāmbhojāni
Instrumentalsitāmbhojena sitāmbhojābhyām sitāmbhojaiḥ
Dativesitāmbhojāya sitāmbhojābhyām sitāmbhojebhyaḥ
Ablativesitāmbhojāt sitāmbhojābhyām sitāmbhojebhyaḥ
Genitivesitāmbhojasya sitāmbhojayoḥ sitāmbhojānām
Locativesitāmbhoje sitāmbhojayoḥ sitāmbhojeṣu

Compound sitāmbhoja -

Adverb -sitāmbhojam -sitāmbhojāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria