Declension table of ?sitāhvaya

Deva

MasculineSingularDualPlural
Nominativesitāhvayaḥ sitāhvayau sitāhvayāḥ
Vocativesitāhvaya sitāhvayau sitāhvayāḥ
Accusativesitāhvayam sitāhvayau sitāhvayān
Instrumentalsitāhvayena sitāhvayābhyām sitāhvayaiḥ sitāhvayebhiḥ
Dativesitāhvayāya sitāhvayābhyām sitāhvayebhyaḥ
Ablativesitāhvayāt sitāhvayābhyām sitāhvayebhyaḥ
Genitivesitāhvayasya sitāhvayayoḥ sitāhvayānām
Locativesitāhvaye sitāhvayayoḥ sitāhvayeṣu

Compound sitāhvaya -

Adverb -sitāhvayam -sitāhvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria