Declension table of ?sitāṃśutaila

Deva

NeuterSingularDualPlural
Nominativesitāṃśutailam sitāṃśutaile sitāṃśutailāni
Vocativesitāṃśutaila sitāṃśutaile sitāṃśutailāni
Accusativesitāṃśutailam sitāṃśutaile sitāṃśutailāni
Instrumentalsitāṃśutailena sitāṃśutailābhyām sitāṃśutailaiḥ
Dativesitāṃśutailāya sitāṃśutailābhyām sitāṃśutailebhyaḥ
Ablativesitāṃśutailāt sitāṃśutailābhyām sitāṃśutailebhyaḥ
Genitivesitāṃśutailasya sitāṃśutailayoḥ sitāṃśutailānām
Locativesitāṃśutaile sitāṃśutailayoḥ sitāṃśutaileṣu

Compound sitāṃśutaila -

Adverb -sitāṃśutailam -sitāṃśutailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria