Declension table of ?sirāmūla

Deva

NeuterSingularDualPlural
Nominativesirāmūlam sirāmūle sirāmūlāni
Vocativesirāmūla sirāmūle sirāmūlāni
Accusativesirāmūlam sirāmūle sirāmūlāni
Instrumentalsirāmūlena sirāmūlābhyām sirāmūlaiḥ
Dativesirāmūlāya sirāmūlābhyām sirāmūlebhyaḥ
Ablativesirāmūlāt sirāmūlābhyām sirāmūlebhyaḥ
Genitivesirāmūlasya sirāmūlayoḥ sirāmūlānām
Locativesirāmūle sirāmūlayoḥ sirāmūleṣu

Compound sirāmūla -

Adverb -sirāmūlam -sirāmūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria