Declension table of ?sirājālavat

Deva

NeuterSingularDualPlural
Nominativesirājālavat sirājālavantī sirājālavatī sirājālavanti
Vocativesirājālavat sirājālavantī sirājālavatī sirājālavanti
Accusativesirājālavat sirājālavantī sirājālavatī sirājālavanti
Instrumentalsirājālavatā sirājālavadbhyām sirājālavadbhiḥ
Dativesirājālavate sirājālavadbhyām sirājālavadbhyaḥ
Ablativesirājālavataḥ sirājālavadbhyām sirājālavadbhyaḥ
Genitivesirājālavataḥ sirājālavatoḥ sirājālavatām
Locativesirājālavati sirājālavatoḥ sirājālavatsu

Adverb -sirājālavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria