Declension table of ?sindhuvāsinī

Deva

FeminineSingularDualPlural
Nominativesindhuvāsinī sindhuvāsinyau sindhuvāsinyaḥ
Vocativesindhuvāsini sindhuvāsinyau sindhuvāsinyaḥ
Accusativesindhuvāsinīm sindhuvāsinyau sindhuvāsinīḥ
Instrumentalsindhuvāsinyā sindhuvāsinībhyām sindhuvāsinībhiḥ
Dativesindhuvāsinyai sindhuvāsinībhyām sindhuvāsinībhyaḥ
Ablativesindhuvāsinyāḥ sindhuvāsinībhyām sindhuvāsinībhyaḥ
Genitivesindhuvāsinyāḥ sindhuvāsinyoḥ sindhuvāsinīnām
Locativesindhuvāsinyām sindhuvāsinyoḥ sindhuvāsinīṣu

Compound sindhuvāsini - sindhuvāsinī -

Adverb -sindhuvāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria