Declension table of ?sindhumukhāgata

Deva

MasculineSingularDualPlural
Nominativesindhumukhāgataḥ sindhumukhāgatau sindhumukhāgatāḥ
Vocativesindhumukhāgata sindhumukhāgatau sindhumukhāgatāḥ
Accusativesindhumukhāgatam sindhumukhāgatau sindhumukhāgatān
Instrumentalsindhumukhāgatena sindhumukhāgatābhyām sindhumukhāgataiḥ sindhumukhāgatebhiḥ
Dativesindhumukhāgatāya sindhumukhāgatābhyām sindhumukhāgatebhyaḥ
Ablativesindhumukhāgatāt sindhumukhāgatābhyām sindhumukhāgatebhyaḥ
Genitivesindhumukhāgatasya sindhumukhāgatayoḥ sindhumukhāgatānām
Locativesindhumukhāgate sindhumukhāgatayoḥ sindhumukhāgateṣu

Compound sindhumukhāgata -

Adverb -sindhumukhāgatam -sindhumukhāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria