Declension table of ?silikamadhyama

Deva

NeuterSingularDualPlural
Nominativesilikamadhyamam silikamadhyame silikamadhyamāni
Vocativesilikamadhyama silikamadhyame silikamadhyamāni
Accusativesilikamadhyamam silikamadhyame silikamadhyamāni
Instrumentalsilikamadhyamena silikamadhyamābhyām silikamadhyamaiḥ
Dativesilikamadhyamāya silikamadhyamābhyām silikamadhyamebhyaḥ
Ablativesilikamadhyamāt silikamadhyamābhyām silikamadhyamebhyaḥ
Genitivesilikamadhyamasya silikamadhyamayoḥ silikamadhyamānām
Locativesilikamadhyame silikamadhyamayoḥ silikamadhyameṣu

Compound silikamadhyama -

Adverb -silikamadhyamam -silikamadhyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria