Declension table of ?silikamadhyama

Deva

MasculineSingularDualPlural
Nominativesilikamadhyamaḥ silikamadhyamau silikamadhyamāḥ
Vocativesilikamadhyama silikamadhyamau silikamadhyamāḥ
Accusativesilikamadhyamam silikamadhyamau silikamadhyamān
Instrumentalsilikamadhyamena silikamadhyamābhyām silikamadhyamaiḥ silikamadhyamebhiḥ
Dativesilikamadhyamāya silikamadhyamābhyām silikamadhyamebhyaḥ
Ablativesilikamadhyamāt silikamadhyamābhyām silikamadhyamebhyaḥ
Genitivesilikamadhyamasya silikamadhyamayoḥ silikamadhyamānām
Locativesilikamadhyame silikamadhyamayoḥ silikamadhyameṣu

Compound silikamadhyama -

Adverb -silikamadhyamam -silikamadhyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria