Declension table of ?sikatottara

Deva

MasculineSingularDualPlural
Nominativesikatottaraḥ sikatottarau sikatottarāḥ
Vocativesikatottara sikatottarau sikatottarāḥ
Accusativesikatottaram sikatottarau sikatottarān
Instrumentalsikatottareṇa sikatottarābhyām sikatottaraiḥ sikatottarebhiḥ
Dativesikatottarāya sikatottarābhyām sikatottarebhyaḥ
Ablativesikatottarāt sikatottarābhyām sikatottarebhyaḥ
Genitivesikatottarasya sikatottarayoḥ sikatottarāṇām
Locativesikatottare sikatottarayoḥ sikatottareṣu

Compound sikatottara -

Adverb -sikatottaram -sikatottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria