Declension table of ?sikatāvatā

Deva

FeminineSingularDualPlural
Nominativesikatāvatā sikatāvate sikatāvatāḥ
Vocativesikatāvate sikatāvate sikatāvatāḥ
Accusativesikatāvatām sikatāvate sikatāvatāḥ
Instrumentalsikatāvatayā sikatāvatābhyām sikatāvatābhiḥ
Dativesikatāvatāyai sikatāvatābhyām sikatāvatābhyaḥ
Ablativesikatāvatāyāḥ sikatāvatābhyām sikatāvatābhyaḥ
Genitivesikatāvatāyāḥ sikatāvatayoḥ sikatāvatānām
Locativesikatāvatāyām sikatāvatayoḥ sikatāvatāsu

Adverb -sikatāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria