Declension table of ?sītāvijayacampū

Deva

FeminineSingularDualPlural
Nominativesītāvijayacampūḥ sītāvijayacampuvau sītāvijayacampuvaḥ
Vocativesītāvijayacampūḥ sītāvijayacampu sītāvijayacampuvau sītāvijayacampuvaḥ
Accusativesītāvijayacampuvam sītāvijayacampuvau sītāvijayacampuvaḥ
Instrumentalsītāvijayacampuvā sītāvijayacampūbhyām sītāvijayacampūbhiḥ
Dativesītāvijayacampuvai sītāvijayacampuve sītāvijayacampūbhyām sītāvijayacampūbhyaḥ
Ablativesītāvijayacampuvāḥ sītāvijayacampuvaḥ sītāvijayacampūbhyām sītāvijayacampūbhyaḥ
Genitivesītāvijayacampuvāḥ sītāvijayacampuvaḥ sītāvijayacampuvoḥ sītāvijayacampūnām sītāvijayacampuvām
Locativesītāvijayacampuvi sītāvijayacampuvām sītāvijayacampuvoḥ sītāvijayacampūṣu

Compound sītāvijayacampū -

Adverb -sītāvijayacampu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria