Declension table of ?sītāvallabha

Deva

MasculineSingularDualPlural
Nominativesītāvallabhaḥ sītāvallabhau sītāvallabhāḥ
Vocativesītāvallabha sītāvallabhau sītāvallabhāḥ
Accusativesītāvallabham sītāvallabhau sītāvallabhān
Instrumentalsītāvallabhena sītāvallabhābhyām sītāvallabhaiḥ sītāvallabhebhiḥ
Dativesītāvallabhāya sītāvallabhābhyām sītāvallabhebhyaḥ
Ablativesītāvallabhāt sītāvallabhābhyām sītāvallabhebhyaḥ
Genitivesītāvallabhasya sītāvallabhayoḥ sītāvallabhānām
Locativesītāvallabhe sītāvallabhayoḥ sītāvallabheṣu

Compound sītāvallabha -

Adverb -sītāvallabham -sītāvallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria