Declension table of ?sītārāghavanāṭaka

Deva

NeuterSingularDualPlural
Nominativesītārāghavanāṭakam sītārāghavanāṭake sītārāghavanāṭakāni
Vocativesītārāghavanāṭaka sītārāghavanāṭake sītārāghavanāṭakāni
Accusativesītārāghavanāṭakam sītārāghavanāṭake sītārāghavanāṭakāni
Instrumentalsītārāghavanāṭakena sītārāghavanāṭakābhyām sītārāghavanāṭakaiḥ
Dativesītārāghavanāṭakāya sītārāghavanāṭakābhyām sītārāghavanāṭakebhyaḥ
Ablativesītārāghavanāṭakāt sītārāghavanāṭakābhyām sītārāghavanāṭakebhyaḥ
Genitivesītārāghavanāṭakasya sītārāghavanāṭakayoḥ sītārāghavanāṭakānām
Locativesītārāghavanāṭake sītārāghavanāṭakayoḥ sītārāghavanāṭakeṣu

Compound sītārāghavanāṭaka -

Adverb -sītārāghavanāṭakam -sītārāghavanāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria