Declension table of ?sītāloṣṭha

Deva

MasculineSingularDualPlural
Nominativesītāloṣṭhaḥ sītāloṣṭhau sītāloṣṭhāḥ
Vocativesītāloṣṭha sītāloṣṭhau sītāloṣṭhāḥ
Accusativesītāloṣṭham sītāloṣṭhau sītāloṣṭhān
Instrumentalsītāloṣṭhena sītāloṣṭhābhyām sītāloṣṭhaiḥ sītāloṣṭhebhiḥ
Dativesītāloṣṭhāya sītāloṣṭhābhyām sītāloṣṭhebhyaḥ
Ablativesītāloṣṭhāt sītāloṣṭhābhyām sītāloṣṭhebhyaḥ
Genitivesītāloṣṭhasya sītāloṣṭhayoḥ sītāloṣṭhānām
Locativesītāloṣṭhe sītāloṣṭhayoḥ sītāloṣṭheṣu

Compound sītāloṣṭha -

Adverb -sītāloṣṭham -sītāloṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria