Declension table of ?sīsaka

Deva

MasculineSingularDualPlural
Nominativesīsakaḥ sīsakau sīsakāḥ
Vocativesīsaka sīsakau sīsakāḥ
Accusativesīsakam sīsakau sīsakān
Instrumentalsīsakena sīsakābhyām sīsakaiḥ sīsakebhiḥ
Dativesīsakāya sīsakābhyām sīsakebhyaḥ
Ablativesīsakāt sīsakābhyām sīsakebhyaḥ
Genitivesīsakasya sīsakayoḥ sīsakānām
Locativesīsake sīsakayoḥ sīsakeṣu

Compound sīsaka -

Adverb -sīsakam -sīsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria