Declension table of ?sīmantaka

Deva

NeuterSingularDualPlural
Nominativesīmantakam sīmantake sīmantakāni
Vocativesīmantaka sīmantake sīmantakāni
Accusativesīmantakam sīmantake sīmantakāni
Instrumentalsīmantakena sīmantakābhyām sīmantakaiḥ
Dativesīmantakāya sīmantakābhyām sīmantakebhyaḥ
Ablativesīmantakāt sīmantakābhyām sīmantakebhyaḥ
Genitivesīmantakasya sīmantakayoḥ sīmantakānām
Locativesīmantake sīmantakayoḥ sīmantakeṣu

Compound sīmantaka -

Adverb -sīmantakam -sīmantakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria