Declension table of ?sīmantadṛśvan

Deva

NeuterSingularDualPlural
Nominativesīmantadṛśva sīmantadṛśvnī sīmantadṛśvanī sīmantadṛśvāni
Vocativesīmantadṛśvan sīmantadṛśva sīmantadṛśvnī sīmantadṛśvanī sīmantadṛśvāni
Accusativesīmantadṛśva sīmantadṛśvnī sīmantadṛśvanī sīmantadṛśvāni
Instrumentalsīmantadṛśvanā sīmantadṛśvabhyām sīmantadṛśvabhiḥ
Dativesīmantadṛśvane sīmantadṛśvabhyām sīmantadṛśvabhyaḥ
Ablativesīmantadṛśvanaḥ sīmantadṛśvabhyām sīmantadṛśvabhyaḥ
Genitivesīmantadṛśvanaḥ sīmantadṛśvanoḥ sīmantadṛśvanām
Locativesīmantadṛśvani sīmantadṛśvanoḥ sīmantadṛśvasu

Compound sīmantadṛśva -

Adverb -sīmantadṛśva -sīmantadṛśvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria