Declension table of ?sīmāvivāda

Deva

MasculineSingularDualPlural
Nominativesīmāvivādaḥ sīmāvivādau sīmāvivādāḥ
Vocativesīmāvivāda sīmāvivādau sīmāvivādāḥ
Accusativesīmāvivādam sīmāvivādau sīmāvivādān
Instrumentalsīmāvivādena sīmāvivādābhyām sīmāvivādaiḥ sīmāvivādebhiḥ
Dativesīmāvivādāya sīmāvivādābhyām sīmāvivādebhyaḥ
Ablativesīmāvivādāt sīmāvivādābhyām sīmāvivādebhyaḥ
Genitivesīmāvivādasya sīmāvivādayoḥ sīmāvivādānām
Locativesīmāvivāde sīmāvivādayoḥ sīmāvivādeṣu

Compound sīmāvivāda -

Adverb -sīmāvivādam -sīmāvivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria