Declension table of ?sīmāpahāriṇī

Deva

FeminineSingularDualPlural
Nominativesīmāpahāriṇī sīmāpahāriṇyau sīmāpahāriṇyaḥ
Vocativesīmāpahāriṇi sīmāpahāriṇyau sīmāpahāriṇyaḥ
Accusativesīmāpahāriṇīm sīmāpahāriṇyau sīmāpahāriṇīḥ
Instrumentalsīmāpahāriṇyā sīmāpahāriṇībhyām sīmāpahāriṇībhiḥ
Dativesīmāpahāriṇyai sīmāpahāriṇībhyām sīmāpahāriṇībhyaḥ
Ablativesīmāpahāriṇyāḥ sīmāpahāriṇībhyām sīmāpahāriṇībhyaḥ
Genitivesīmāpahāriṇyāḥ sīmāpahāriṇyoḥ sīmāpahāriṇīnām
Locativesīmāpahāriṇyām sīmāpahāriṇyoḥ sīmāpahāriṇīṣu

Compound sīmāpahāriṇi - sīmāpahāriṇī -

Adverb -sīmāpahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria