Declension table of ?sīmāliṅga

Deva

NeuterSingularDualPlural
Nominativesīmāliṅgam sīmāliṅge sīmāliṅgāni
Vocativesīmāliṅga sīmāliṅge sīmāliṅgāni
Accusativesīmāliṅgam sīmāliṅge sīmāliṅgāni
Instrumentalsīmāliṅgena sīmāliṅgābhyām sīmāliṅgaiḥ
Dativesīmāliṅgāya sīmāliṅgābhyām sīmāliṅgebhyaḥ
Ablativesīmāliṅgāt sīmāliṅgābhyām sīmāliṅgebhyaḥ
Genitivesīmāliṅgasya sīmāliṅgayoḥ sīmāliṅgānām
Locativesīmāliṅge sīmāliṅgayoḥ sīmāliṅgeṣu

Compound sīmāliṅga -

Adverb -sīmāliṅgam -sīmāliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria