Declension table of ?sīmākṛṣāṇa

Deva

MasculineSingularDualPlural
Nominativesīmākṛṣāṇaḥ sīmākṛṣāṇau sīmākṛṣāṇāḥ
Vocativesīmākṛṣāṇa sīmākṛṣāṇau sīmākṛṣāṇāḥ
Accusativesīmākṛṣāṇam sīmākṛṣāṇau sīmākṛṣāṇān
Instrumentalsīmākṛṣāṇena sīmākṛṣāṇābhyām sīmākṛṣāṇaiḥ sīmākṛṣāṇebhiḥ
Dativesīmākṛṣāṇāya sīmākṛṣāṇābhyām sīmākṛṣāṇebhyaḥ
Ablativesīmākṛṣāṇāt sīmākṛṣāṇābhyām sīmākṛṣāṇebhyaḥ
Genitivesīmākṛṣāṇasya sīmākṛṣāṇayoḥ sīmākṛṣāṇānām
Locativesīmākṛṣāṇe sīmākṛṣāṇayoḥ sīmākṛṣāṇeṣu

Compound sīmākṛṣāṇa -

Adverb -sīmākṛṣāṇam -sīmākṛṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria