Declension table of ?sīmāgiri

Deva

MasculineSingularDualPlural
Nominativesīmāgiriḥ sīmāgirī sīmāgirayaḥ
Vocativesīmāgire sīmāgirī sīmāgirayaḥ
Accusativesīmāgirim sīmāgirī sīmāgirīn
Instrumentalsīmāgiriṇā sīmāgiribhyām sīmāgiribhiḥ
Dativesīmāgiraye sīmāgiribhyām sīmāgiribhyaḥ
Ablativesīmāgireḥ sīmāgiribhyām sīmāgiribhyaḥ
Genitivesīmāgireḥ sīmāgiryoḥ sīmāgirīṇām
Locativesīmāgirau sīmāgiryoḥ sīmāgiriṣu

Compound sīmāgiri -

Adverb -sīmāgiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria